C 28-2 Aṣṭāvakragītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 28/2
Title: Aṣṭāvakragītā
Dimensions: 27.4 x 13.3 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 256
Remarks:


Reel No. C 28-2 Inventory No. 4726

Reel No.: C 28/02

Title Aṣṭāvakragītā with Viśveśvara's commentary

Remarks

Author attributed to Aṣṭāvakra; Viśveśvara

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.9 x 13.5 cm

Folios 51

Lines per Folio 9–13

Foliation figures in the middle of the right-hand margin under the word rāma on the verso

Place of Deposit Kaisher Library

Accession No. 256

Manuscript Features

Excerpts

«Beginning of the root text:»

muktim ichasi (!) cet tāta viṣayān viṣavat tyaja ||

kṣamārjavadayātoṣasatyaṃ pūyūṣavad bhaja || 1 ||

na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān ||

eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye || 2 ||

yadi deha pṛthak kṛtya citi viśramya tiṣṭhasi ||

adhunaiva sukhī śānto bandhamukto bhaviṣyasi || 3 || (fol. 1v6, 2r6–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

yad ajñānāj jagaj jātaṃ yad vijñānād vilīyate ||

taṃ natvā saccidānandaṃ kurvve dhyātmapradīpikāṃ ||

iha tāvad ānubhavaparipūraṇaparipūrṇakṛtānekaśiṣyavrātaḥ paramakāruṇiko bhagavān aṣṭāvakramuniḥ sakalamumukṣujanam uddidhīrṣuḥ śiṣyaṃ prati mokṣopāyam upadiśati ||

muktim iti ||

tāteti sānugrahasaṃbodhane he śiṣya tvaṃ cen muktim ichasi (!) tarhi viṣavat viṣaṃ yathā tyajyate tadvat viṣayān sabdasparśarūparasagandhān tadāśrayāṃś ca tyaja tatrāśaktiṃ mā kārṣī raṇārthahetutvād ity arthaḥ || (fol. 1v1–5)

«End of the root text:»

ṣad ullāse laye caivaṃ copadeśe catuś catu (!) ||

pañcakaṃ syād anubhave baṃdhamokṣe catuṣkakaṃ || 2 ||

nirvedopaśamajñāna evam evāṣṭakaṃ bhavet ||

yathā sukhe saptakaṃ ca śāṃtau syād vedasaṃmiti (!) || 3 ||

tatvopadeśaviṃśac ca daśajānopadeśakaṃ ||

tatvasvarūpe viṃśac ca śame ca śatakaṃ bhavet || 4 ||

aṣṭakaṃ cātmaviśrāṃto jīvanmuktau caturddaśa ||

ṣaṭ saṃkhyākramavijñānaṃ graṃthaikātmya mataṣparaṃ (!) || 5 ||

viṃśatyekamitaiḥ khaṇḍaiḥ ślokarātmāgnimathyakhaiḥ ||

avadhūtonubhūtaś ca ślokāḥ saṃkhyākramāthamī (!) || 6 || (fol. 51r6–8, 51v5–7)

«End of the commentary:»

viṃśatyeketi ||

kiyadbhiḥ khaṇḍai (!) viṃśatyekamitaiḥ ekaviṃśatikhaṇḍair ity arthaḥ kidbhiḥ ślokaiḥ ātmāgnimadhyakhaiḥ (!) jīvātmāparamābhedabhinnaḥ ātnā dvau agnis trayaḥ madhyakhaca madhyaśūnyaṃ akānā (!) vāmato gatir iti nyāyāt anye dvau madhyakhaṃ ādo (!) trayaṃ || 302 || hādhikais triṃśataślokair ity arthaḥ ślokasaṃkhyādikaṃ mupasaṃhati (!) avadhūteti avadhūtān bhūtirūpo graṃthasya saṃkhyākramau vidyate yeṣu te saṃkhyākramā īḍṛṣa ślokāmī kathitā ity arthaḥ || || (fol. 51v3–4, 5–8)

«Colophon of the root text:»

iti śrīmad aṣṭāvakraprakaraṇe saṃkhyākramakathanaprakaraṇaṃ samāptaṃ || || || (fol. 51v7)

«Colophon of the commentary:»

iti śrīmad viśveśvaraviracitāyām aṣṭāvakraṭīkāyāṃ saṃkhyākramadikavyākhyāna samāpta || (fol. 51v11)

Microfilm Details

Reel No. C 28/02

Date of Filming 25-12-1975

Exposures 57

Used Copy Kathmandu

Type of Film positive

Remarks folios are wrongly ordered and microfilmed as: 20, 22, 21 and 23.

two exposures of fols. 26v–27r and 48v–49r

Catalogued by RT

Date 10-04-2007

Bibliography