C 28-2 Aṣṭāvakragītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 28/2
Title: Aṣṭāvakragītā
Dimensions: 27.4 x 13.3 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: Kesar 256
Remarks:
Reel No. C 28-2 Inventory No. 4726
Reel No.: C 28/02
Title Aṣṭāvakragītā with Viśveśvara's commentary
Remarks
Author attributed to Aṣṭāvakra; Viśveśvara
Subject Vedānta
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.9 x 13.5 cm
Folios 51
Lines per Folio 9–13
Foliation figures in the middle of the right-hand margin under the word rāma on the verso
Place of Deposit Kaisher Library
Accession No. 256
Manuscript Features
Excerpts
«Beginning of the root text:»
muktim ichasi (!) cet tāta viṣayān viṣavat tyaja ||
kṣamārjavadayātoṣasatyaṃ pūyūṣavad bhaja || 1 ||
na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān ||
eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye || 2 ||
yadi deha pṛthak kṛtya citi viśramya tiṣṭhasi ||
adhunaiva sukhī śānto bandhamukto bhaviṣyasi || 3 || (fol. 1v6, 2r6–7)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
yad ajñānāj jagaj jātaṃ yad vijñānād vilīyate ||
taṃ natvā saccidānandaṃ kurvve dhyātmapradīpikāṃ ||
iha tāvad ānubhavaparipūraṇaparipūrṇakṛtānekaśiṣyavrātaḥ paramakāruṇiko bhagavān aṣṭāvakramuniḥ sakalamumukṣujanam uddidhīrṣuḥ śiṣyaṃ prati mokṣopāyam upadiśati ||
muktim iti ||
tāteti sānugrahasaṃbodhane he śiṣya tvaṃ cen muktim ichasi (!) tarhi viṣavat viṣaṃ yathā tyajyate tadvat viṣayān sabdasparśarūparasagandhān tadāśrayāṃś ca tyaja tatrāśaktiṃ mā kārṣī raṇārthahetutvād ity arthaḥ || (fol. 1v1–5)
«End of the root text:»
ṣad ullāse laye caivaṃ copadeśe catuś catu (!) ||
pañcakaṃ syād anubhave baṃdhamokṣe catuṣkakaṃ || 2 ||
nirvedopaśamajñāna evam evāṣṭakaṃ bhavet ||
yathā sukhe saptakaṃ ca śāṃtau syād vedasaṃmiti (!) || 3 ||
tatvopadeśaviṃśac ca daśajānopadeśakaṃ ||
tatvasvarūpe viṃśac ca śame ca śatakaṃ bhavet || 4 ||
aṣṭakaṃ cātmaviśrāṃto jīvanmuktau caturddaśa ||
ṣaṭ saṃkhyākramavijñānaṃ graṃthaikātmya mataṣparaṃ (!) || 5 ||
viṃśatyekamitaiḥ khaṇḍaiḥ ślokarātmāgnimathyakhaiḥ ||
avadhūtonubhūtaś ca ślokāḥ saṃkhyākramāthamī (!) || 6 || (fol. 51r6–8, 51v5–7)
«End of the commentary:»
viṃśatyeketi ||
kiyadbhiḥ khaṇḍai (!) viṃśatyekamitaiḥ ekaviṃśatikhaṇḍair ity arthaḥ kidbhiḥ ślokaiḥ ātmāgnimadhyakhaiḥ (!) jīvātmāparamābhedabhinnaḥ ātnā dvau agnis trayaḥ madhyakhaca madhyaśūnyaṃ akānā (!) vāmato gatir iti nyāyāt anye dvau madhyakhaṃ ādo (!) trayaṃ || 302 || hādhikais triṃśataślokair ity arthaḥ ślokasaṃkhyādikaṃ mupasaṃhati (!) avadhūteti avadhūtān bhūtirūpo graṃthasya saṃkhyākramau vidyate yeṣu te saṃkhyākramā īḍṛṣa ślokāmī kathitā ity arthaḥ || || (fol. 51v3–4, 5–8)
«Colophon of the root text:»
iti śrīmad aṣṭāvakraprakaraṇe saṃkhyākramakathanaprakaraṇaṃ samāptaṃ || || || (fol. 51v7)
«Colophon of the commentary:»
iti śrīmad viśveśvaraviracitāyām aṣṭāvakraṭīkāyāṃ saṃkhyākramadikavyākhyāna samāpta || (fol. 51v11)
Microfilm Details
Reel No. C 28/02
Date of Filming 25-12-1975
Exposures 57
Used Copy Kathmandu
Type of Film positive
Remarks folios are wrongly ordered and microfilmed as: 20, 22, 21 and 23.
two exposures of fols. 26v–27r and 48v–49r
Catalogued by RT
Date 10-04-2007
Bibliography